B 349-24 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/24
Title: Ṣaṭpañcāśikā
Dimensions: 21.4 x 9.4 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/107
Remarks:


Reel No. B 349-24 Inventory No. 63728

Title Ṣaṭpañcāśikā

Author Pṛthuyaśas

Subject Jyotiṣa

Language Sanskrit

Reference SSP p.153a, no. 5702

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.4 x 9.4 cm

Folios 14

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣa. paṃ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/107

Manuscript Features

On the exp. 17 is available a chart of lagnapagaṇacakra?

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

praṇipatya raviṃ mūrddhnā

varāhami(2)hirātmajena pṛrhuyaśasā ||

praśne kṛtārthagahanā

parārtham uddi(3)śya sadyaśasā || 1 ||

cyutir vilagnād dhibukāc ca vṛddhir

madhyā(4)t pravāso stamayān nivṛttiḥ ||

vācyaṃ grahaiḥ praśnavilagna(5)kālād

gṛhaṃ praviṣṭo hibuke pravāsī || 2 || (fol. 1v1–5)

End

saumyayutorkaḥ saumyai(5)r

(‥ ‥ ‥ ‥ ‥ ‥ )rkṣasaṃsthaś ca ||

tasmād deśād anyagataḥ

(1) sa vācyaḥ pitā tasya || 55 ||

aṃśakād jñāyate dravyaṃ (2) de(!)ṣkāṇais taskarās smṛ[[tāḥ]] ||

rāśibhyaḥ kāladigdeśa(3)vayo jātiś ca lagnapāt || 56 || (fol. 13v4–14r3)

Colophon

iti śrīṣaṭpaṃcā(4)śikāyāṃ varāhamiha(!)rātmajapṛthuyaśo viracite (5) miśrikādhyāyaḥ samāpto yaṃ granthaḥ śubham bhūyāt (fol.14r3–5)

Microfilm Details

Reel No. B 349/24

Date of Filming 03-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r

Catalogued by MS

Date 11-09-2007

Bibliography